Ekādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकादशोऽधिकारः

ekādaśo'dhikāraḥ



dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|



piṭakatrayaṃ dvayaṃ vā [ca?] saṃgrahataḥ kāraṇairnavabhiriṣṭam|

vāsanabodhanaśamanaprativedhaistadvimocayati||1||



sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|

teṣāṃ jñānāddhīmānsarvākārajñatāmeti||2||



āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|

abhimukhato 'thābhīkṣṇyādabhibhavagatito 'bhidharmaśca||3||



āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|

pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||



ālambanaṃ mato dharmaḥ ādhyātmaṃ bāhyakaṃ[dvayam?]|

[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||



manojalpairyathoktārthaprasannasya pradhāraṇāt|

arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||



dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|

trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||



tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ|

adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||



hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|

jñānena saṃprayuktaśca yogopaniṣadātmakaḥ||9||



saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca|

pañcadhā saptadhā caiva parijñā pañcadhā 'sya ca||10||



catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ|

mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ||11||



prayogī vaśavartī ca parītto vipulātmakaḥ|

yogināṃ hi manaskāra eṣa sarvātmako mataḥ||12||



tatvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ,

śakyaṃ naiva ca sarvathābhilapituṃ yañcāprapañcātmakam|

jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam|

yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||



na khalu jagati tasmādvidyate kiṃcidanya-

jjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi|

kathamayamabhirūḍho lokamohaprakāro|

yadasadabhiniviṣṭaḥ satsamantādvihāya||14||



yathā māyā tathā'bhūtaparikalpo nirucyate|

yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate||15||



yathā[']tasmitra tadbhāvaḥ paramārthastatheṣyate|

yathā tasyopalabdhistu tathā saṃvṛtisatyatā||16||



tadabhāve yathā vyaktistannimittasya labhyate|

tathāśrayaparāvṛttāvasatkalpasya labhyate||17||



tannimitte yathā loko hyabhrāntaḥ kāmataścaret|

parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ [yatiḥ]||18||



tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|

tasmādastitvanāstitvaṃ māyādiṣu vidhīyate||19||



na bhāvastatra cābhāvo nābhāvo bhāva eva ca|

bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||



tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|

tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate||21||



na bhāvastatra cābhāvo nābhāvo bhāva eva ca|

bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||



samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|

hīnayānena yānasya pratiṣedhārthameva ca||23||



bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate|

arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||



māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|

dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||25||



bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam|

dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||26||



tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|

sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||



tathā 'bhāvāttathā ' bhāvāttathā 'bhāvādalakṣaṇāḥ|

māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||



māyārājeva cānyena māyārājñā parājitaḥ|

ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||



māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkomapā

vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|

ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ

saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||



abhūtakalpo na bhūto nābhūto 'kalpa eva ca|

na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate||31||



svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|

vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ||32||



ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|

ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||



cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat|

śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||



yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|

iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate||35||



lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ|

anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā||36||



sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā|

lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ||37||



yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā|

tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ||38||



yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|

asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam||39||



trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|

abhūtaparikalpo hi paratantrasya lakṣaṇam||40||



abhāvabhāvatā yā ca bhāvābhāvasamānatā|

aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||



niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|

cittasya dhātau sthānaṃ ca sadasattārthapaśyanā||42||



samatāgamanaṃ tasminnāryagotraṃ hi nirmalam|

samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā||43||



padārthadehanirbhāsaparāvṛttiranāsravaḥ|

dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||



caturdhā vaśitā vṛttermanasaścodgrahaśca ca|

vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||



acalāditribhūmau ca vaśitā sā caturvidhā|

dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā||46||



viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ

samaṃ tacca jñātvā praviśati sa tatvaṃ grahaṇataḥ|

tatastatra sthānānmanasa iha na khyāti tadapi

tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ||47||



ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan|

paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ||48||



cittametatsadauṣṭhulyamātmadarśanapāśitam|

pravartate nivṛttistu tadadhyātmasthitermatā||49||



svayaṃ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|

grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||



[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|

anutpādo 'nirodhaścādiśantiḥ parinirvṛtiḥ||51||]



ādau tatve 'nyatve svalakṣaṇe svayamathānyathābhāve|

saṃkleśe 'tha viśeṣe kṣāntiranutpattidharmoktā||52||



dharma nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ|

dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||



ākarṣaṇārthamekeṣāmanyasaṃdhāraṇāya ca|

deśitāniyatānāṃ hi saṃbuddhairekayānatā||54||



śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|

dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||



tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|

acintyapariṇāmikyā upapattyā samanvitau||56||



praṇidhānavaśādeka upapattiṃ prapadyate|

eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||



nirvāṇābhiratatvācca tau dhandhagatikau matau|

punaḥ punaḥ svacittasya samudācārayogataḥ||58||



so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|

nirmāṇārthī tadāśritya parāṃ bodhimavāpnute||59||



vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ|

ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam||60||



hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|

sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||



caturvidhānubhāvena prīyaṇā khedaniścayaḥ|

vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||



prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca|

saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā||63||



śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam|

paripāke'tha pūjāyāṃ sevāyāmanukampanā||64||



akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ|

amitrasaṃjñā khede ca racanodbhāvanāmatiḥ||65||



dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ|

doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ||66||



cayānusmaraṇaprītirmāhārthyasya ca darśanam|

yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame||67||



saptaprakārāsadgrāhavyutthāne śaktidarśanam|

āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā||68||



samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|

paraguṇapratikārastrayāśāstirnirantaraḥ||69||



buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|

taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||



prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ|

nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||



āyatyāṃ darśanādvṛtticetanā samatekṣaṇā|

agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||



ete śubhamanaskārā daśapāramitānvayāḥ|

sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi||73||



puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|

savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||



asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|

bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||



rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye]|

aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||



abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|

yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ||77||



iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatatvaḥ||

pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||



|| mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||